Header Ads

ad

Lalita sahasranama


ललिता सहस्र नाम स्तोत्रम् 

॥ विनियोगः॥ 
ॐ अस्य श्री ललिता सहस्रनाम स्तोत्र माला मन्त्रस्य । वशिन्यादि वाग्देवता ऋषयः । अनुष्टुप् छन्दः । 
श्री ललिता परमेश्वरी देवता । श्रीमद्वाग्भवकूटेति बीजम् । मध्यकूटेति शक्तिः । शक्तिकूटेति कीलकम् । 
श्री ललिता महात्रिपुर सुन्दरी प्रसाद सिद्धि द्वारा चिन्तितफलावाप्त्यर्थे जपे विनियोगः । 

॥ ध्यानम् ॥ 
सिन्दूरारुण विग्रहां त्रिनयनां माणिक्यमौलि स्फुरत् । तारा नायक शेखरां स्मितमुखी मापीन वक्षोरुहाम् । 
पाणिभ्यामलिपूर्ण रत्न चषकं रक्तोत्पलं बिभ्रतीं । सौम्यां रत्न घटस्थ रक्तचरणां ध्यायेत् परामम्बिकाम् ॥ 

॥ अथ श्री ललिता सहस्रनाम स्तोत्रम् ॥ 
ॐ श्रीमाता श्रीमहाराज्ञी श्रीमत्सिंहासनेश्वरी । चिदग्निकुण्डसम्भूता देवकार्यसमुद्यता ॥ १॥ 
उद्यद्भानुसहस्राभा चतुर्बाहुसमन्विता । रागस्वरूप पाशाढ्या क्रोधाकाराङ्कुशोज्ज्वला ॥ २॥ 
मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रसायका । निजारुणप्रभा पूरमज्जद्ब्रह्माण्डमण्डला ॥ ३॥ 
चम्पकाशोकपुन्नाग सौगन्धिकलसत्कचा । कुरुविन्दमणिश्रेणी कनत्कोटीरमण्डिता ॥ ४॥ 
अष्टमीचन्द्रविभ्राज दलिकस्थलशोभिता । मुखचन्द्रकलङ्काभ मृगनाभिविशेषका ॥ ५॥ 
वदनस्मरमाङ्गल्य गृहतोरणचिल्लिका । वक्त्रलक्ष्मीपरीवाह चलन्मीनाभलोचना ॥ ६॥ 
नवचम्पकपुष्पाभ नासादण्डविराजिता । ताराकान्तितिरस्कारि नासाभरणभासुरा ॥ ७॥ 
कदम्बमञ्जरीक्ळिप्त कर्णपूरमनोहरा । ताटङ्कयुगलीभूत तपनोडुपमण्डला ॥ ८॥ 
पद्मरागशिलादर्श परिभावि कपोलभूः । नवविद्रुमबिम्ब श्रीन्यक्कारिरदनच्छदा ॥ ९॥ 
 शुद्धविद्याङ्कुराकार द्विजपङ्क्तिद्वयोज्ज्वला । कर्पूरवीटिकामोद समाकर्षिदिगन्तरा ॥ १०॥ 
निजसल्लापमाधुर्य विनिर्भर्त्सितकच्छपी । मन्दस्मितप्रभापूर मज्जत्कामेशमानसा ॥ ११॥ 
अनाकलितसादृश्य चिबुकश्रीविराजिता ।  कामेशबद्धमाङ्गल्य सूत्रशोभितकन्धरा ॥ १२॥ 
कनकाङ्गदकेयूर कमनीयभुजान्विता । रत्नग्रैवेयचिन्ताक लोलमुक्ताफलान्विता ॥ १३॥ 
कामेश्वरप्रेमरत्न मणिप्रतिपणस्तनी । नाभ्यालवालरोमालि लताफलकुचद्वयी ॥ १४॥ 
लक्ष्यरोमलताधारतासमुन्नेयमध्यमा । स्तनभारदलन्मध्य पट्टबन्धवलित्रया ॥ १५॥ 
अरुणारुणकौसुम्भ वस्त्रभास्वत्कटीतटी । रत्नकिङ्किणिकारम्य रशनादामभूषिता ॥ १६॥ 
कामेशज्ञातसौभाग्य मार्दवोरुद्वयान्विता । माणिक्यमुकुटाकार जानुद्वयविराजिता ॥ १७॥ 
इन्द्रगोपपरिक्षिप्त स्मरतूणाभजङ्घिका । गूढगुल्फा कूर्मपृष्ठ जयिष्णुप्रपदान्विता ॥ १८॥ 
नखदीधितिसंछन्ननमज्जन तमोगुणा । पदद्वयप्रभाजालपराकृत सरोरुहा ॥ १९॥ 
सिञ्जान मणिमञ्जीर मण्डित श्रीपदाम्बुजा ।  मरालीमन्दगमना महालावण्यशेवधिः ॥ २०॥ 
सर्वारुणाऽनवद्याङ्गी सर्वाभरणभूषिता । शिवकामेश्वराङ्कस्था शिवा स्वाधीनवल्लभा ॥ २१॥ 
सुमेरुमध्यशृङ्गस्था श्रीमन्नगरनायिका । चिन्तामणिगृहान्तस्था पञ्चब्रह्मासनस्थिता ॥ २२॥ 
महापद्माटवीसंस्था कदम्बवनवासिनी । सुधासागरमध्यस्था कामाक्षी कामदायिनी ॥ २३॥ 
देवर्षिगणसंघातस्तूयमानात्मवैभवा । भण्डासुरवधोद्युक्त शक्तिसेना समन्विता ॥ २४॥ 
सम्पत्करीसमारूढ सिन्धुर व्रजसेविता । अश्वारूढाधिष्ठिताश्व कोटिकोटिभिरावृता ॥ २५॥ 
चक्रराजरथारूढ सर्वायुधपरिष्कृता । गेयचक्ररथारूढ मन्त्रिणीपरिसेविता ॥ २६॥ 
किरिचक्ररथारूढ दण्डनाथापुरस्कृता । ज्वालामालिनिकाक्षिप्त वह्निप्राकारमध्यगा ॥ २७॥ 
भण्डसैन्यवधोद्युक्त शक्तिविक्रमहर्षिता । नित्यापराक्रमाटोप निरीक्षणसमुत्सुका ॥ २८॥ 
भण्डपुत्रवधोद्युक्त बालाविक्रमनन्दिता । मन्त्रिण्यम्बाविरचितविषङ्गवधतोषिता ॥ २९॥ 
विशुक्रप्राणहरणवाराहीवीर्यनन्दिता । कामेश्वरमुखालोककल्पितश्रीगणेश्वरा ॥ ३०॥ 
महागणेशनिर्भिन्नविघ्नयन्त्रप्रहर्षिता । भण्डासुरेन्द्रनिर्मुक्तशस्त्रप्रत्यस्त्रवर्षिणी ॥ ३१॥ 
कराङ्गुलिनखोत्पन्ननारायणदशाकृतिः । महापाशुपतास्त्राग्निनिर्दग्धासुरसैनिका ॥ ३२॥ 
कामेश्वरास्त्रनिर्दग्धसभण्डासुरशून्यका । ब्रह्मोपेन्द्रमहेन्द्रादिदेवसंस्तुतवैभवा ॥ ३३॥ 
हरनेत्राग्निसंदग्धकामसञ्जीवनौषधिः । श्रीमद्वाग्भवकूटैकस्वरूपमुखपङ्कजा ॥ ३४॥ 
कण्ठाधःकटिपर्यन्तमध्यकूटस्वरूपिणी । शक्तिकूटैकतापन्नकट्यधोभागधारिणी ॥ ३५॥ 
मूलमन्त्रात्मिका मूलकूटत्रयकलेबरा । कुलामृतैकरसिका कुलसंकेतपालिनी ॥ ३६॥ 
कुलाङ्गना कुलान्तस्था कौलिनी कुलयोगिनी । अकुला समयान्तस्था समयाचारतत्परा ॥ ३७॥ 
मूलाधारैकनिलया ब्रह्मग्रन्थिविभेदिनी । मणिपूरान्तरुदिता विष्णुग्रन्थिविभेदिनी ॥ ३८॥ 
आज्ञाचक्रान्तरालस्था रुद्रग्रन्थिविभेदिनी । सहस्राराम्बुजारूढा सुधासाराभिवर्षिणी ॥ ३९॥ 
तडिल्लतासमरुचिः षट्चक्रोपरिसंस्थिता । महाशक्तिः कुण्डलिनी बिसतन्तुतनीयसी ॥ ४०॥ 
भवानी भावनागम्या भवारण्यकुठारिका । भद्रप्रिया भद्रमूर्तिर् भक्तसौभाग्यदायिनी ॥ ४१॥ 
भक्तिप्रिया भक्तिगम्या भक्तिवश्या भयापहा । शाम्भवी शारदाराध्या शर्वाणी शर्मदायिनी ॥ ४२॥ 
शाङ्करी श्रीकरी साध्वी शरच्चन्द्रनिभानना । शातोदरी शान्तिमती निराधारा निरञ्जना ॥ ४३॥ 
निर्लेपा निर्मला नित्या निराकारा निराकुला । निर्गुणा निष्कला शान्ता निष्कामा निरुपप्लवा ॥ ४४॥ 
नित्यमुक्ता निर्विकारा निष्प्रपञ्चा निराश्रया । नित्यशुद्धा नित्यबुद्धा निरवद्या निरन्तरा ॥ ४५॥ 
निष्कारणा निष्कलङ्का निरुपाधिर् निरीश्वरा । नीरागा रागमथनी निर्मदा मदनाशिनी ॥ ४६॥ 
निश्चिन्ता निरहंकारा निर्मोहा मोहनाशिनी । निर्ममा ममताहन्त्री निष्पापा पापनाशिनी ॥ ४७॥ 
निष्क्रोधा क्रोधशमनी निर्लोभा लोभनाशिनी । निःसंशया संशयघ्नी निर्भवा भवनाशिनी ॥ ४८॥  
निर्विकल्पा निराबाधा निर्भेदा भेदनाशिनी । निर्नाशा मृत्युमथनी निष्क्रिया निष्परिग्रहा ॥ ४९॥ 
निस्तुला नीलचिकुरा निरपाया निरत्यया । दुर्लभा दुर्गमा दुर्गा दुःखहन्त्री सुखप्रदा ॥ ५०॥ 
दुष्टदूरा दुराचारशमनी दोषवर्जिता । सर्वज्ञा सान्द्रकरुणा समानाधिकवर्जिता ॥ ५१॥ 
सर्वशक्तिमयी सर्वमङ्गला सद्गतिप्रदा । सर्वेश्वरी सर्वमयी सर्वमन्त्रस्वरूपिणी ॥ ५२॥ 
सर्वयन्त्रात्मिका सर्वतन्त्ररूपा मनोन्मनी । माहेश्वरी महादेवी महालक्ष्मीर् मृडप्रिया ॥ ५३॥ 
महारूपा महापूज्या महापातकनाशिनी । महामाया महासत्त्वा महाशक्तिर् महारतिः ॥ ५४॥ 
महाभोगा महैश्वर्या महावीर्या महाबला । महाबुद्धिर् महासिद्धिर् महायोगेश्वरेश्वरी ॥ ५५॥ 
महातन्त्रा महामन्त्रा महायन्त्रा महासना । महायागक्रमाराध्या महाभैरवपूजिता ॥ ५६॥ 
महेश्वरमहाकल्पमहाताण्डवसाक्षिणी । महाकामेशमहिषी महात्रिपुरसुन्दरी ॥ ५७॥ 
चतुःषष्ट्युपचाराढ्या चतुःषष्टिकलामयी । महाचतुःषष्टिकोटियोगिनीगणसेविता ॥ ५८॥ 
मनुविद्या चन्द्रविद्या चन्द्रमण्डलमध्यगा । चारुरूपा चारुहासा चारुचन्द्रकलाधरा ॥ ५९॥ 
चराचरजगन्नाथा चक्रराजनिकेतना । पार्वती पद्मनयना पद्मरागसमप्रभा ॥ ६०॥ 
पञ्चप्रेतासनासीना पञ्चब्रह्मस्वरूपिणी । चिन्मयी परमानन्दा विज्ञानघनरूपिणी ॥ ६१॥ 
ध्यानध्यातृध्येयरूपा धर्माधर्मविवर्जिता । विश्वरूपा जागरिणी स्वपन्ती तैजसात्मिका ॥ ६२॥ 
सुप्ता प्राज्ञात्मिका तुर्या सर्वावस्थाविवर्जिता । सृष्टिकर्त्री ब्रह्मरूपा गोप्त्री गोविन्दरूपिणी ॥ ६३॥ 
संहारिणी रुद्ररूपा तिरोधानकरीश्वरी । सदाशिवाऽनुग्रहदा पञ्चकृत्यपरायणा ॥ ६४॥ 
भानुमण्डलमध्यस्था भैरवी भगमालिनी । पद्मासना भगवती पद्मनाभसहोदरी ॥ ६५॥ 
उन्मेषनिमिषोत्पन्नविपन्नभुवनावली । सहस्रशीर्षवदना सहस्राक्षी सहस्रपात् ॥ ६६॥ 
आब्रह्मकीटजननी वर्णाश्रमविधायिनी । निजाज्ञारूपनिगमा पुण्यापुण्यफलप्रदा ॥ ६७॥ 
श्रुतिसीमन्तसिन्दूरीकृतपादाब्जधूलिका । सकलागमसन्दोहशुक्तिसम्पुटमौक्तिका ॥ ६८॥ 
पुरुषार्थप्रदा पूर्णा भोगिनी भुवनेश्वरी । अम्बिकाऽनादिनिधना हरिब्रह्मेन्द्रसेविता ॥ ६९॥ 
नारायणी नादरूपा नामरूपविवर्जिता । ह्रींकारी ह्रीमती हृद्या हेयोपादेयवर्जिता ॥ ७०॥ 
राजराजार्चिता राज्ञी रम्या राजीवलोचना । रञ्जनी रमणी रस्या रणत्किङ्किणिमेखला ॥ ७१॥ 
रमा राकेन्दुवदना रतिरूपा रतिप्रिया । रक्षाकरी राक्षसघ्नी रामा रमणलम्पटा ॥ ७२॥ 
काम्या कामकलारूपा कदम्बकुसुमप्रिया । कल्याणी जगतीकन्दा करुणारससागरा ॥ ७३॥ 
कलावती कलालापा कान्ता कादम्बरीप्रिया । वरदा वामनयना वारुणीमदविह्वला ॥ ७४॥ 
विश्वाधिका वेदवेद्या विन्ध्याचलनिवासिनी । विधात्री वेदजननी विष्णुमाया विलासिनी ॥ ७५॥ 
क्षेत्रस्वरूपा क्षेत्रेशी क्षेत्रक्षेत्रज्ञपालिनी । क्षयवृद्धिविनिर्मुक्ता क्षेत्रपालसमर्चिता ॥ ७६॥ 
विजया विमला वन्द्या वन्दारुजनवत्सला । वाग्वादिनी वामकेशी वह्निमण्डलवासिनी ॥ ७७॥ 
भक्तिमत्कल्पलतिका पशुपाशविमोचिनी । संहृताशेषपाषण्डा सदाचारप्रवर्तिका ॥ ७८॥  
तापत्रयाग्निसन्तप्तसमाह्लादनचन्द्रिका । तरुणी तापसाराध्या तनुमध्या तमोऽपहा ॥ ७९॥ 
चितिस्तत्पदलक्ष्यार्था चिदेकरसरूपिणी । स्वात्मानन्दलवीभूतब्रह्माद्यानन्दसन्ततिः ॥ ८०॥ 
परा प्रत्यक्चितीरूपा पश्यन्ती परदेवता । मध्यमा वैखरीरूपा भक्तमानसहंसिका ॥ ८१॥ 
कामेश्वरप्राणनाडी कृतज्ञा कामपूजिता । शृङ्गाररससम्पूर्णा जया जालन्धरस्थिता ॥ ८२॥ 
ओड्याणपीठनिलया बिन्दुमण्डलवासिनी । रहोयागक्रमाराध्या रहस्तर्पणतर्पिता ॥ ८३॥ 
सद्यःप्रसादिनी विश्वसाक्षिणी साक्षिवर्जिता । षडङ्गदेवतायुक्ता षाड्गुण्यपरिपूरिता ॥ ८४॥ 
नित्यक्लिन्ना निरुपमा निर्वाणसुखदायिनी । नित्याषोडशिकारूपा श्रीकण्ठार्धशरीरिणी ॥ ८५॥ 
प्रभावती प्रभारूपा प्रसिद्धा परमेश्वरी । मूलप्रकृतिर् अव्यक्ता व्यक्ताव्यक्तस्वरूपिणी ॥ ८६॥ 
व्यापिनी विविधाकारा विद्याविद्यास्वरूपिणी । महाकामेशनयनकुमुदाह्लादकौमुदी ॥ ८७॥ 
भक्तहार्दतमोभेदभानुमद्भानुसन्ततिः । शिवदूती शिवाराध्या शिवमूर्तिः शिवङ्करी ॥ ८८॥ 
शिवप्रिया शिवपरा शिष्टेष्टा शिष्टपूजिता । अप्रमेया स्वप्रकाशा मनोवाचामगोचरा ॥ ८९॥ 
चिच्छक्तिश् चेतनारूपा जडशक्तिर् जडात्मिका । गायत्री व्याहृतिः सन्ध्या द्विजबृन्दनिषेविता ॥ ९०॥ 
तत्त्वासना तत्त्वमयी पञ्चकोशान्तरस्थिता । निःसीममहिमा नित्ययौवना मदशालिनी ॥ ९१॥  
मदघूर्णितरक्ताक्षी मदपाटलगण्डभूः । चन्दनद्रवदिग्धाङ्गी चाम्पेयकुसुमप्रिया ॥ ९२॥ 
कुशला कोमलाकारा कुरुकुल्ला कुलेश्वरी । कुलकुण्डालया कौलमार्गतत्परसेविता ॥ ९३॥ 
कुमारगणनाथाम्बा तुष्टिः पुष्टिर् मतिर् धृतिः । शान्तिः स्वस्तिमती कान्तिर् नन्दिनी विघ्ननाशिनी ॥ ९४॥ 
तेजोवती त्रिनयना लोलाक्षीकामरूपिणी । मालिनी हंसिनी माता मलयाचलवासिनी ॥ ९५॥ 
सुमुखी नलिनी सुभ्रूः शोभना सुरनायिका । कालकण्ठी कान्तिमती क्षोभिणी सूक्ष्मरूपिणी ॥ ९६॥ 
वज्रेश्वरी वामदेवी वयोऽवस्थाविवर्जिता । सिद्धेश्वरी सिद्धविद्या सिद्धमाता यशस्विनी ॥ ९७॥ 
विशुद्धिचक्रनिलयाऽऽरक्तवर्णा त्रिलोचना । खट्वाङ्गादिप्रहरणा वदनैकसमन्विता ॥ ९८॥ 
पायसान्नप्रिया त्वक्स्था पशुलोकभयङ्करी । अमृतादिमहाशक्तिसंवृता डाकिनीश्वरी ॥ ९९॥ 
अनाहताब्जनिलया श्यामाभा वदनद्वया । दंष्ट्रोज्ज्वलाऽक्षमालादिधरा रुधिरसंस्थिता ॥ १००॥ 
कालरात्र्यादिशक्त्यौघवृता स्निग्धौदनप्रिया । महावीरेन्द्रवरदा राकिण्यम्बास्वरूपिणी ॥ १०१॥ 
मणिपूराब्जनिलया वदनत्रयसंयुता । वज्रादिकायुधोपेता डामर्यादिभिरावृता ॥ १०२॥ 
रक्तवर्णा मांसनिष्ठा गुडान्नप्रीतमानसा । समस्तभक्तसुखदा लाकिन्यम्बास्वरूपिणी ॥ १०३॥ 
स्वाधिष्ठानाम्बुजगता चतुर्वक्त्रमनोहरा । शूलाद्यायुधसम्पन्ना पीतवर्णाऽतिगर्विता ॥ १०४॥ 
मेदोनिष्ठा मधुप्रीता बन्धिन्यादिसमन्विता । दध्यन्नासक्तहृदया काकिनीरूपधारिणी ॥ १०५॥ 
मूलाधाराम्बुजारूढा पञ्चवक्त्राऽस्थिसंस्थिता । अङ्कुशादिप्रहरणा वरदादिनिषेविता ॥ १०६॥ 
मुद्गौदनासक्तचित्ता साकिन्यम्बास्वरूपिणी । आज्ञाचक्राब्जनिलया शुक्लवर्णा षडानना ॥ १०७॥ 
मज्जासंस्था हंसवतीमुख्यशक्तिसमन्विता । हरिद्रान्नैकरसिका हाकिनीरूपधारिणी ॥ १०८॥ 
सहस्रदलपद्मस्था सर्ववर्णोपशोभिता । सर्वायुधधरा शुक्लसंस्थिता सर्वतोमुखी ॥ १०९॥ 
सर्वौदनप्रीतचित्ता याकिन्यम्बास्वरूपिणी । स्वाहा स्वधाऽमतिर् मेधा श्रुतिः स्मृतिर् अनुत्तमा ॥ ११०॥ 
पुण्यकीर्तिः पुण्यलभ्या पुण्यश्रवणकीर्तना । पुलोमजार्चिता बन्धमोचनी बन्धुरालका ॥ १११॥ 
बर्बरालका विमर्शरूपिणी विद्या वियदादिजगत्प्रसूः । सर्वव्याधिप्रशमनी सर्वमृत्युनिवारिणी ॥ ११२॥ 
अग्रगण्याऽचिन्त्यरूपा कलिकल्मषनाशिनी । कात्यायनी कालहन्त्री कमलाक्षनिषेविता ॥ ११३॥ 
ताम्बूलपूरितमुखी दाडिमीकुसुमप्रभा । मृगाक्षी मोहिनी मुख्या मृडानी मित्ररूपिणी ॥ ११४॥ 
नित्यतृप्ता भक्तनिधिर् नियन्त्री निखिलेश्वरी । मैत्र्यादिवासनालभ्या महाप्रलयसाक्षिणी ॥ ११५॥ 
परा शक्तिः परा निष्ठा प्रज्ञानघनरूपिणी । माध्वीपानालसा मत्ता मातृकावर्णरूपिणी ॥ ११६॥ 
महाकैलासनिलया मृणालमृदुदोर्लता । महनीया दयामूर्तिर् महासाम्राज्यशालिनी ॥ ११७॥ 
आत्मविद्या महाविद्या श्रीविद्या कामसेविता । श्रीषोडशाक्षरीविद्या त्रिकूटा कामकोटिका ॥ ११८॥ 
कटाक्षकिङ्करीभूतकमलाकोटिसेविता । शिरःस्थिता चन्द्रनिभा भालस्थेन्द्रधनुःप्रभा ॥ ११९॥ 
हृदयस्था रविप्रख्या त्रिकोणान्तरदीपिका । दाक्षायणी दैत्यहन्त्री दक्षयज्ञविनाशिनी ॥ १२०॥ 
दरान्दोलितदीर्घाक्षी दरहासोज्ज्वलन्मुखी । गुरुमूर्तिर् गुणनिधिर् गोमाता गुहजन्मभूः ॥ १२१॥ 
देवेशी दण्डनीतिस्था दहराकाशरूपिणी । प्रतिपन्मुख्यराकान्ततिथिमण्डलपूजिता ॥ १२२॥ 
कलात्मिका कलानाथा काव्यालापविनोदिनी ।  सचामररमावाणीसव्यदक्षिणसेविता ॥ १२३॥ 
आदिशक्तिर् अमेयाऽऽत्मा परमा पावनाकृतिः । अनेककोटिब्रह्माण्डजननी दिव्यविग्रहा ॥ १२४॥ 
क्लींकारी केवला गुह्या कैवल्यपददायिनी । त्रिपुरा त्रिजगद्वन्द्या त्रिमूर्तिस् त्रिदशेश्वरी ॥ १२५॥ 
त्र्यक्षरी दिव्यगन्धाढ्या सिन्दूरतिलकाञ्चिता । उमा शैलेन्द्रतनया गौरी गन्धर्वसेविता ॥ १२६॥ 
विश्वगर्भा स्वर्णगर्भा वरदा वागधीश्वरी । ध्यानगम्याऽपरिच्छेद्या ज्ञानदा ज्ञानविग्रहा ॥ १२७॥ 
सर्ववेदान्तसंवेद्या सत्यानन्दस्वरूपिणी । लोपामुद्रार्चिता लीलाक्ळिप्तब्रह्माण्डमण्डला ॥ १२८॥ 
अदृश्या दृश्यरहिता विज्ञात्री वेद्यवर्जिता । योगिनी योगदा योग्या योगानन्दा युगन्धरा ॥ १२९॥ 
इच्छाशक्तिज्ञानशक्तिक्रियाशक्तिस्वरूपिणी । सर्वाधारा सुप्रतिष्ठा सदसद्रूपधारिणी ॥ १३०॥ 
अष्टमूर्तिर् अजाजैत्री लोकयात्राविधायिनी ।  एकाकिनी भूमरूपा निर्द्वैता द्वैतवर्जिता ॥ १३१॥ 
अन्नदा वसुदा वृद्धा ब्रह्मात्मैक्यस्वरूपिणी । बृहती ब्राह्मणी ब्राह्मी ब्रह्मानन्दा बलिप्रिया ॥ १३२॥ 
भाषारूपा बृहत्सेना भावाभावविवर्जिता । सुखाराध्या शुभकरी शोभना सुलभा गतिः ॥ १३३॥ 
राजराजेश्वरी राज्यदायिनी राज्यवल्लभा । राजत्कृपा राजपीठनिवेशितनिजाश्रिता ॥ १३४॥ 
राज्यलक्ष्मीः कोशनाथा चतुरङ्गबलेश्वरी । साम्राज्यदायिनी सत्यसन्धा सागरमेखला ॥ १३५॥ 
दीक्षिता दैत्यशमनी सर्वलोकवशङ्करी । सर्वार्थदात्री सावित्री सच्चिदानन्दरूपिणी ॥ १३६॥ 
देशकालापरिच्छिन्ना सर्वगा सर्वमोहिनी । सरस्वती शास्त्रमयी गुहाम्बा गुह्यरूपिणी ॥ १३७॥ 
सर्वोपाधिविनिर्मुक्ता सदाशिवपतिव्रता । सम्प्रदायेश्वरी साध्वी गुरुमण्डलरूपिणी ॥ १३८॥ 
कुलोत्तीर्णा भगाराध्या माया मधुमती मही । गणाम्बा गुह्यकाराध्या कोमलाङ्गी गुरुप्रिया ॥ १३९॥ 
स्वतन्त्रा सर्वतन्त्रेशी दक्षिणामूर्तिरूपिणी । सनकादिसमाराध्या शिवज्ञानप्रदायिनी ॥ १४०॥ 
चित्कलाऽऽनन्दकलिका प्रेमरूपा प्रियङ्करी । नामपारायणप्रीता नन्दिविद्या नटेश्वरी ॥ १४१॥ 
मिथ्याजगदधिष्ठाना मुक्तिदा मुक्तिरूपिणी । लास्यप्रिया लयकरी लज्जा रम्भादिवन्दिता ॥ १४२॥ 
भवदावसुधावृष्टिः पापारण्यदवानला । दौर्भाग्यतूलवातूला जराध्वान्तरविप्रभा ॥ १४३॥ 
भाग्याब्धिचन्द्रिका भक्तचित्तकेकिघनाघना । रोगपर्वतदम्भोलिर् मृत्युदारुकुठारिका ॥ १४४॥ 
महेश्वरी महाकाली महाग्रासा महाशना । अपर्णा चण्डिका चण्डमुण्डासुरनिषूदिनी ॥ १४५॥ 
क्षराक्षरात्मिका सर्वलोकेशी विश्वधारिणी । त्रिवर्गदात्री सुभगा त्र्यम्बका त्रिगुणात्मिका ॥ १४६॥ 
स्वर्गापवर्गदा शुद्धा जपापुष्पनिभाकृतिः । ओजोवती द्युतिधरा यज्ञरूपा प्रियव्रता ॥ १४७॥ 
दुराराध्या दुराधर्षा पाटलीकुसुमप्रिया । महती मेरुनिलया मन्दारकुसुमप्रिया ॥ १४८॥ 
वीराराध्या विराड्रूपा विरजा विश्वतोमुखी । प्रत्यग्रूपा पराकाशा प्राणदा प्राणरूपिणी ॥ १४९॥ 
मार्ताण्डभैरवाराध्या मन्त्रिणीन्यस्तराज्यधूः । त्रिपुरेशी जयत्सेना निस्त्रैगुण्या परापरा ॥ १५०॥ 
सत्यज्ञानानन्दरूपा सामरस्यपरायणा । कपर्दिनी कलामाला कामधुक् कामरूपिणी ॥ १५१॥ 
कलानिधिः काव्यकला रसज्ञा रसशेवधिः । पुष्टा पुरातना पूज्या पुष्करा पुष्करेक्षणा ॥ १५२॥ 
परंज्योतिः परंधाम परमाणुः परात्परा । पाशहस्ता पाशहन्त्री परमन्त्रविभेदिनी ॥ १५३॥ 
मूर्ताऽमूर्ताऽनित्यतृप्ता मुनिमानसहंसिका । सत्यव्रता सत्यरूपा सर्वान्तर्यामिनी सती ॥ १५४॥ 
ब्रह्माणी ब्रह्मजननी बहुरूपा बुधार्चिता । प्रसवित्री प्रचण्डाऽऽज्ञा प्रतिष्ठा प्रकटाकृतिः ॥ १५५॥ 
प्राणेश्वरी प्राणदात्री पञ्चाशत्पीठरूपिणी । विशृङ्खला विविक्तस्था वीरमाता वियत्प्रसूः ॥ १५६॥ 
मुकुन्दा मुक्तिनिलया मूलविग्रहरूपिणी । भावज्ञा भवरोगघ्नी भवचक्रप्रवर्तिनी ॥ १५७॥ 
छन्दःसारा शास्त्रसारा मन्त्रसारा तलोदरी । उदारकीर्तिर् उद्दामवैभवा वर्णरूपिणी ॥ १५८॥ 
जन्ममृत्युजरातप्तजनविश्रान्तिदायिनी । सर्वोपनिषदुद्घुष्टा शान्त्यतीतकलात्मिका ॥ १५९॥ 
गम्भीरा गगनान्तस्था गर्विता गानलोलुपा । कल्पनारहिता काष्ठाऽकान्ता कान्तार्धविग्रहा ॥ १६०॥ 
कार्यकारणनिर्मुक्ता कामकेलितरङ्गिता । कनत्कनकताटङ्का लीलाविग्रहधारिणी ॥ १६१॥ 
अजा क्षयविनिर्मुक्ता मुग्धा क्षिप्रप्रसादिनी । अन्तर्मुखसमाराध्या बहिर्मुखसुदुर्लभा ॥ १६२॥ 
त्रयी त्रिवर्गनिलया त्रिस्था त्रिपुरमालिनी । निरामया निरालम्बा स्वात्मारामा सुधासृतिः ॥ १६३॥  
संसारपङ्कनिर्मग्नसमुद्धरणपण्डिता । यज्ञप्रिया यज्ञकर्त्री यजमानस्वरूपिणी ॥ १६४॥ 
धर्माधारा धनाध्यक्षा धनधान्यविवर्धिनी । विप्रप्रिया विप्ररूपा विश्वभ्रमणकारिणी ॥ १६५॥ 
विश्वग्रासा विद्रुमाभा वैष्णवी विष्णुरूपिणी । अयोनिर् योनिनिलया कूटस्था कुलरूपिणी ॥ १६६॥ 
वीरगोष्ठीप्रिया वीरा नैष्कर्म्या नादरूपिणी । विज्ञानकलना कल्या विदग्धा बैन्दवासना ॥ १६७॥ 
तत्त्वाधिका तत्त्वमयी तत्त्वमर्थस्वरूपिणी । सामगानप्रिया सौम्या सदाशिवकुटुम्बिनी ॥ १६८॥  
सव्यापसव्यमार्गस्था सर्वापद्विनिवारिणी । स्वस्था स्वभावमधुरा धीरा धीरसमर्चिता ॥ १६९॥ 
चैतन्यार्घ्यसमाराध्या चैतन्यकुसुमप्रिया । सदोदिता सदातुष्टा तरुणादित्यपाटला ॥ १७०॥ 
दक्षिणादक्षिणाराध्या दरस्मेरमुखाम्बुजा । कौलिनीकेवलाऽनर्घ्यकैवल्यपददायिनी ॥ १७१॥ 
स्तोत्रप्रिया स्तुतिमती श्रुतिसंस्तुतवैभवा । मनस्विनी मानवती महेशी मङ्गलाकृतिः ॥ १७२॥ 
विश्वमाता जगद्धात्री विशालाक्षी विरागिणी । प्रगल्भा परमोदारा परामोदा मनोमयी ॥ १७३॥ 
व्योमकेशी विमानस्था वज्रिणी वामकेश्वरी । पञ्चयज्ञप्रिया पञ्चप्रेतमञ्चाधिशायिनी ॥ १७४॥ 
पञ्चमी पञ्चभूतेशी पञ्चसंख्योपचारिणी । शाश्वती शाश्वतैश्वर्या शर्मदा शम्भुमोहिनी ॥ १७५॥ 
धरा धरसुता धन्या धर्मिणी धर्मवर्धिनी । लोकातीता गुणातीता सर्वातीता शमात्मिका ॥ १७६॥ 
बन्धूककुसुमप्रख्या बाला लीलाविनोदिनी । सुमङ्गली सुखकरी सुवेषाढ्या सुवासिनी ॥ १७७॥ 
सुवासिन्यर्चनप्रीताऽऽशोभना शुद्धमानसा । बिन्दुतर्पणसन्तुष्टा पूर्वजा त्रिपुराम्बिका ॥ १७८॥ 
दशमुद्रासमाराध्या त्रिपुराश्रीवशङ्करी । ज्ञानमुद्रा ज्ञानगम्या ज्ञानज्ञेयस्वरूपिणी ॥ १७९॥ 
योनिमुद्रा त्रिखण्डेशी त्रिगुणाम्बा त्रिकोणगा । अनघाऽद्भुतचारित्रा वाञ्छितार्थप्रदायिनी ॥ १८०॥ 
अभ्यासातिशयज्ञाता षडध्वातीतरूपिणी । अव्याजकरुणामूर्तिर् अज्ञानध्वान्तदीपिका ॥ १८१॥ 
आबालगोपविदिता सर्वानुल्लङ्घ्यशासना । श्रीचक्रराजनिलया श्रीमत्त्रिपुरसुन्दरी ॥ १८२॥ 
श्रीशिवा शिवशक्त्यैक्यरूपिणी ललिताम्बिका । एवं श्रीललिता देव्या नाम् नां साहस्रकं जगुः । 
॥ इति श्री ब्रह्माण्ड पुराणे उत्तरखण्डे श्री हयग्रीवागस्त्यसंवादे 
श्रीललिता सहस्रनाम स्तोत्र कथनं सम्पूर्णम् ॥

No comments

अगर आप अपनी समस्या की शीघ्र समाधान चाहते हैं तो ईमेल ही करें!!